Declension table of ?tophanīya

Deva

NeuterSingularDualPlural
Nominativetophanīyam tophanīye tophanīyāni
Vocativetophanīya tophanīye tophanīyāni
Accusativetophanīyam tophanīye tophanīyāni
Instrumentaltophanīyena tophanīyābhyām tophanīyaiḥ
Dativetophanīyāya tophanīyābhyām tophanīyebhyaḥ
Ablativetophanīyāt tophanīyābhyām tophanīyebhyaḥ
Genitivetophanīyasya tophanīyayoḥ tophanīyānām
Locativetophanīye tophanīyayoḥ tophanīyeṣu

Compound tophanīya -

Adverb -tophanīyam -tophanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria