Declension table of ?tophitavya

Deva

NeuterSingularDualPlural
Nominativetophitavyam tophitavye tophitavyāni
Vocativetophitavya tophitavye tophitavyāni
Accusativetophitavyam tophitavye tophitavyāni
Instrumentaltophitavyena tophitavyābhyām tophitavyaiḥ
Dativetophitavyāya tophitavyābhyām tophitavyebhyaḥ
Ablativetophitavyāt tophitavyābhyām tophitavyebhyaḥ
Genitivetophitavyasya tophitavyayoḥ tophitavyānām
Locativetophitavye tophitavyayoḥ tophitavyeṣu

Compound tophitavya -

Adverb -tophitavyam -tophitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria