Declension table of ?tupthavat

Deva

MasculineSingularDualPlural
Nominativetupthavān tupthavantau tupthavantaḥ
Vocativetupthavan tupthavantau tupthavantaḥ
Accusativetupthavantam tupthavantau tupthavataḥ
Instrumentaltupthavatā tupthavadbhyām tupthavadbhiḥ
Dativetupthavate tupthavadbhyām tupthavadbhyaḥ
Ablativetupthavataḥ tupthavadbhyām tupthavadbhyaḥ
Genitivetupthavataḥ tupthavatoḥ tupthavatām
Locativetupthavati tupthavatoḥ tupthavatsu

Compound tupthavat -

Adverb -tupthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria