Conjugation tables of ?traṅkh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttraṅkhāmi traṅkhāvaḥ traṅkhāmaḥ
Secondtraṅkhasi traṅkhathaḥ traṅkhatha
Thirdtraṅkhati traṅkhataḥ traṅkhanti


MiddleSingularDualPlural
Firsttraṅkhe traṅkhāvahe traṅkhāmahe
Secondtraṅkhase traṅkhethe traṅkhadhve
Thirdtraṅkhate traṅkhete traṅkhante


PassiveSingularDualPlural
Firsttraṅkhye traṅkhyāvahe traṅkhyāmahe
Secondtraṅkhyase traṅkhyethe traṅkhyadhve
Thirdtraṅkhyate traṅkhyete traṅkhyante


Imperfect

ActiveSingularDualPlural
Firstatraṅkham atraṅkhāva atraṅkhāma
Secondatraṅkhaḥ atraṅkhatam atraṅkhata
Thirdatraṅkhat atraṅkhatām atraṅkhan


MiddleSingularDualPlural
Firstatraṅkhe atraṅkhāvahi atraṅkhāmahi
Secondatraṅkhathāḥ atraṅkhethām atraṅkhadhvam
Thirdatraṅkhata atraṅkhetām atraṅkhanta


PassiveSingularDualPlural
Firstatraṅkhye atraṅkhyāvahi atraṅkhyāmahi
Secondatraṅkhyathāḥ atraṅkhyethām atraṅkhyadhvam
Thirdatraṅkhyata atraṅkhyetām atraṅkhyanta


Optative

ActiveSingularDualPlural
Firsttraṅkheyam traṅkheva traṅkhema
Secondtraṅkheḥ traṅkhetam traṅkheta
Thirdtraṅkhet traṅkhetām traṅkheyuḥ


MiddleSingularDualPlural
Firsttraṅkheya traṅkhevahi traṅkhemahi
Secondtraṅkhethāḥ traṅkheyāthām traṅkhedhvam
Thirdtraṅkheta traṅkheyātām traṅkheran


PassiveSingularDualPlural
Firsttraṅkhyeya traṅkhyevahi traṅkhyemahi
Secondtraṅkhyethāḥ traṅkhyeyāthām traṅkhyedhvam
Thirdtraṅkhyeta traṅkhyeyātām traṅkhyeran


Imperative

ActiveSingularDualPlural
Firsttraṅkhāṇi traṅkhāva traṅkhāma
Secondtraṅkha traṅkhatam traṅkhata
Thirdtraṅkhatu traṅkhatām traṅkhantu


MiddleSingularDualPlural
Firsttraṅkhai traṅkhāvahai traṅkhāmahai
Secondtraṅkhasva traṅkhethām traṅkhadhvam
Thirdtraṅkhatām traṅkhetām traṅkhantām


PassiveSingularDualPlural
Firsttraṅkhyai traṅkhyāvahai traṅkhyāmahai
Secondtraṅkhyasva traṅkhyethām traṅkhyadhvam
Thirdtraṅkhyatām traṅkhyetām traṅkhyantām


Future

ActiveSingularDualPlural
Firsttraṅkhiṣyāmi traṅkhiṣyāvaḥ traṅkhiṣyāmaḥ
Secondtraṅkhiṣyasi traṅkhiṣyathaḥ traṅkhiṣyatha
Thirdtraṅkhiṣyati traṅkhiṣyataḥ traṅkhiṣyanti


MiddleSingularDualPlural
Firsttraṅkhiṣye traṅkhiṣyāvahe traṅkhiṣyāmahe
Secondtraṅkhiṣyase traṅkhiṣyethe traṅkhiṣyadhve
Thirdtraṅkhiṣyate traṅkhiṣyete traṅkhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttraṅkhitāsmi traṅkhitāsvaḥ traṅkhitāsmaḥ
Secondtraṅkhitāsi traṅkhitāsthaḥ traṅkhitāstha
Thirdtraṅkhitā traṅkhitārau traṅkhitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatraṅkha tatraṅkhiva tatraṅkhima
Secondtatraṅkhitha tatraṅkhathuḥ tatraṅkha
Thirdtatraṅkha tatraṅkhatuḥ tatraṅkhuḥ


MiddleSingularDualPlural
Firsttatraṅkhe tatraṅkhivahe tatraṅkhimahe
Secondtatraṅkhiṣe tatraṅkhāthe tatraṅkhidhve
Thirdtatraṅkhe tatraṅkhāte tatraṅkhire


Benedictive

ActiveSingularDualPlural
Firsttraṅkhyāsam traṅkhyāsva traṅkhyāsma
Secondtraṅkhyāḥ traṅkhyāstam traṅkhyāsta
Thirdtraṅkhyāt traṅkhyāstām traṅkhyāsuḥ

Participles

Past Passive Participle
traṅkhita m. n. traṅkhitā f.

Past Active Participle
traṅkhitavat m. n. traṅkhitavatī f.

Present Active Participle
traṅkhat m. n. traṅkhantī f.

Present Middle Participle
traṅkhamāṇa m. n. traṅkhamāṇā f.

Present Passive Participle
traṅkhyamāṇa m. n. traṅkhyamāṇā f.

Future Active Participle
traṅkhiṣyat m. n. traṅkhiṣyantī f.

Future Middle Participle
traṅkhiṣyamāṇa m. n. traṅkhiṣyamāṇā f.

Future Passive Participle
traṅkhitavya m. n. traṅkhitavyā f.

Future Passive Participle
traṅkhya m. n. traṅkhyā f.

Future Passive Participle
traṅkhaṇīya m. n. traṅkhaṇīyā f.

Perfect Active Participle
tatraṅkhvas m. n. tatraṅkhuṣī f.

Perfect Middle Participle
tatraṅkhāṇa m. n. tatraṅkhāṇā f.

Indeclinable forms

Infinitive
traṅkhitum

Absolutive
traṅkhitvā

Absolutive
-traṅkhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria