Declension table of ?traṅkhaṇīya

Deva

MasculineSingularDualPlural
Nominativetraṅkhaṇīyaḥ traṅkhaṇīyau traṅkhaṇīyāḥ
Vocativetraṅkhaṇīya traṅkhaṇīyau traṅkhaṇīyāḥ
Accusativetraṅkhaṇīyam traṅkhaṇīyau traṅkhaṇīyān
Instrumentaltraṅkhaṇīyena traṅkhaṇīyābhyām traṅkhaṇīyaiḥ traṅkhaṇīyebhiḥ
Dativetraṅkhaṇīyāya traṅkhaṇīyābhyām traṅkhaṇīyebhyaḥ
Ablativetraṅkhaṇīyāt traṅkhaṇīyābhyām traṅkhaṇīyebhyaḥ
Genitivetraṅkhaṇīyasya traṅkhaṇīyayoḥ traṅkhaṇīyānām
Locativetraṅkhaṇīye traṅkhaṇīyayoḥ traṅkhaṇīyeṣu

Compound traṅkhaṇīya -

Adverb -traṅkhaṇīyam -traṅkhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria