Declension table of ?tatraṅkhuṣī

Deva

FeminineSingularDualPlural
Nominativetatraṅkhuṣī tatraṅkhuṣyau tatraṅkhuṣyaḥ
Vocativetatraṅkhuṣi tatraṅkhuṣyau tatraṅkhuṣyaḥ
Accusativetatraṅkhuṣīm tatraṅkhuṣyau tatraṅkhuṣīḥ
Instrumentaltatraṅkhuṣyā tatraṅkhuṣībhyām tatraṅkhuṣībhiḥ
Dativetatraṅkhuṣyai tatraṅkhuṣībhyām tatraṅkhuṣībhyaḥ
Ablativetatraṅkhuṣyāḥ tatraṅkhuṣībhyām tatraṅkhuṣībhyaḥ
Genitivetatraṅkhuṣyāḥ tatraṅkhuṣyoḥ tatraṅkhuṣīṇām
Locativetatraṅkhuṣyām tatraṅkhuṣyoḥ tatraṅkhuṣīṣu

Compound tatraṅkhuṣi - tatraṅkhuṣī -

Adverb -tatraṅkhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria