Declension table of ?tatraṅkhāṇa

Deva

MasculineSingularDualPlural
Nominativetatraṅkhāṇaḥ tatraṅkhāṇau tatraṅkhāṇāḥ
Vocativetatraṅkhāṇa tatraṅkhāṇau tatraṅkhāṇāḥ
Accusativetatraṅkhāṇam tatraṅkhāṇau tatraṅkhāṇān
Instrumentaltatraṅkhāṇena tatraṅkhāṇābhyām tatraṅkhāṇaiḥ tatraṅkhāṇebhiḥ
Dativetatraṅkhāṇāya tatraṅkhāṇābhyām tatraṅkhāṇebhyaḥ
Ablativetatraṅkhāṇāt tatraṅkhāṇābhyām tatraṅkhāṇebhyaḥ
Genitivetatraṅkhāṇasya tatraṅkhāṇayoḥ tatraṅkhāṇānām
Locativetatraṅkhāṇe tatraṅkhāṇayoḥ tatraṅkhāṇeṣu

Compound tatraṅkhāṇa -

Adverb -tatraṅkhāṇam -tatraṅkhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria