Declension table of ?traṅkhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetraṅkhiṣyamāṇā traṅkhiṣyamāṇe traṅkhiṣyamāṇāḥ
Vocativetraṅkhiṣyamāṇe traṅkhiṣyamāṇe traṅkhiṣyamāṇāḥ
Accusativetraṅkhiṣyamāṇām traṅkhiṣyamāṇe traṅkhiṣyamāṇāḥ
Instrumentaltraṅkhiṣyamāṇayā traṅkhiṣyamāṇābhyām traṅkhiṣyamāṇābhiḥ
Dativetraṅkhiṣyamāṇāyai traṅkhiṣyamāṇābhyām traṅkhiṣyamāṇābhyaḥ
Ablativetraṅkhiṣyamāṇāyāḥ traṅkhiṣyamāṇābhyām traṅkhiṣyamāṇābhyaḥ
Genitivetraṅkhiṣyamāṇāyāḥ traṅkhiṣyamāṇayoḥ traṅkhiṣyamāṇānām
Locativetraṅkhiṣyamāṇāyām traṅkhiṣyamāṇayoḥ traṅkhiṣyamāṇāsu

Adverb -traṅkhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria