Declension table of ?tatraṅkhāṇā

Deva

FeminineSingularDualPlural
Nominativetatraṅkhāṇā tatraṅkhāṇe tatraṅkhāṇāḥ
Vocativetatraṅkhāṇe tatraṅkhāṇe tatraṅkhāṇāḥ
Accusativetatraṅkhāṇām tatraṅkhāṇe tatraṅkhāṇāḥ
Instrumentaltatraṅkhāṇayā tatraṅkhāṇābhyām tatraṅkhāṇābhiḥ
Dativetatraṅkhāṇāyai tatraṅkhāṇābhyām tatraṅkhāṇābhyaḥ
Ablativetatraṅkhāṇāyāḥ tatraṅkhāṇābhyām tatraṅkhāṇābhyaḥ
Genitivetatraṅkhāṇāyāḥ tatraṅkhāṇayoḥ tatraṅkhāṇānām
Locativetatraṅkhāṇāyām tatraṅkhāṇayoḥ tatraṅkhāṇāsu

Adverb -tatraṅkhāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria