Declension table of ?traṅkhyamāṇā

Deva

FeminineSingularDualPlural
Nominativetraṅkhyamāṇā traṅkhyamāṇe traṅkhyamāṇāḥ
Vocativetraṅkhyamāṇe traṅkhyamāṇe traṅkhyamāṇāḥ
Accusativetraṅkhyamāṇām traṅkhyamāṇe traṅkhyamāṇāḥ
Instrumentaltraṅkhyamāṇayā traṅkhyamāṇābhyām traṅkhyamāṇābhiḥ
Dativetraṅkhyamāṇāyai traṅkhyamāṇābhyām traṅkhyamāṇābhyaḥ
Ablativetraṅkhyamāṇāyāḥ traṅkhyamāṇābhyām traṅkhyamāṇābhyaḥ
Genitivetraṅkhyamāṇāyāḥ traṅkhyamāṇayoḥ traṅkhyamāṇānām
Locativetraṅkhyamāṇāyām traṅkhyamāṇayoḥ traṅkhyamāṇāsu

Adverb -traṅkhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria