Declension table of ?traṅkhyamāṇa

Deva

MasculineSingularDualPlural
Nominativetraṅkhyamāṇaḥ traṅkhyamāṇau traṅkhyamāṇāḥ
Vocativetraṅkhyamāṇa traṅkhyamāṇau traṅkhyamāṇāḥ
Accusativetraṅkhyamāṇam traṅkhyamāṇau traṅkhyamāṇān
Instrumentaltraṅkhyamāṇena traṅkhyamāṇābhyām traṅkhyamāṇaiḥ traṅkhyamāṇebhiḥ
Dativetraṅkhyamāṇāya traṅkhyamāṇābhyām traṅkhyamāṇebhyaḥ
Ablativetraṅkhyamāṇāt traṅkhyamāṇābhyām traṅkhyamāṇebhyaḥ
Genitivetraṅkhyamāṇasya traṅkhyamāṇayoḥ traṅkhyamāṇānām
Locativetraṅkhyamāṇe traṅkhyamāṇayoḥ traṅkhyamāṇeṣu

Compound traṅkhyamāṇa -

Adverb -traṅkhyamāṇam -traṅkhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria