Conjugation tables of ?traṃs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttraṃsayāmi traṃsayāvaḥ traṃsayāmaḥ
Secondtraṃsayasi traṃsayathaḥ traṃsayatha
Thirdtraṃsayati traṃsayataḥ traṃsayanti


MiddleSingularDualPlural
Firsttraṃsaye traṃsayāvahe traṃsayāmahe
Secondtraṃsayase traṃsayethe traṃsayadhve
Thirdtraṃsayate traṃsayete traṃsayante


PassiveSingularDualPlural
Firsttraṃsye traṃsyāvahe traṃsyāmahe
Secondtraṃsyase traṃsyethe traṃsyadhve
Thirdtraṃsyate traṃsyete traṃsyante


Imperfect

ActiveSingularDualPlural
Firstatraṃsayam atraṃsayāva atraṃsayāma
Secondatraṃsayaḥ atraṃsayatam atraṃsayata
Thirdatraṃsayat atraṃsayatām atraṃsayan


MiddleSingularDualPlural
Firstatraṃsaye atraṃsayāvahi atraṃsayāmahi
Secondatraṃsayathāḥ atraṃsayethām atraṃsayadhvam
Thirdatraṃsayata atraṃsayetām atraṃsayanta


PassiveSingularDualPlural
Firstatraṃsye atraṃsyāvahi atraṃsyāmahi
Secondatraṃsyathāḥ atraṃsyethām atraṃsyadhvam
Thirdatraṃsyata atraṃsyetām atraṃsyanta


Optative

ActiveSingularDualPlural
Firsttraṃsayeyam traṃsayeva traṃsayema
Secondtraṃsayeḥ traṃsayetam traṃsayeta
Thirdtraṃsayet traṃsayetām traṃsayeyuḥ


MiddleSingularDualPlural
Firsttraṃsayeya traṃsayevahi traṃsayemahi
Secondtraṃsayethāḥ traṃsayeyāthām traṃsayedhvam
Thirdtraṃsayeta traṃsayeyātām traṃsayeran


PassiveSingularDualPlural
Firsttraṃsyeya traṃsyevahi traṃsyemahi
Secondtraṃsyethāḥ traṃsyeyāthām traṃsyedhvam
Thirdtraṃsyeta traṃsyeyātām traṃsyeran


Imperative

ActiveSingularDualPlural
Firsttraṃsayāni traṃsayāva traṃsayāma
Secondtraṃsaya traṃsayatam traṃsayata
Thirdtraṃsayatu traṃsayatām traṃsayantu


MiddleSingularDualPlural
Firsttraṃsayai traṃsayāvahai traṃsayāmahai
Secondtraṃsayasva traṃsayethām traṃsayadhvam
Thirdtraṃsayatām traṃsayetām traṃsayantām


PassiveSingularDualPlural
Firsttraṃsyai traṃsyāvahai traṃsyāmahai
Secondtraṃsyasva traṃsyethām traṃsyadhvam
Thirdtraṃsyatām traṃsyetām traṃsyantām


Future

ActiveSingularDualPlural
Firsttraṃsayiṣyāmi traṃsayiṣyāvaḥ traṃsayiṣyāmaḥ
Secondtraṃsayiṣyasi traṃsayiṣyathaḥ traṃsayiṣyatha
Thirdtraṃsayiṣyati traṃsayiṣyataḥ traṃsayiṣyanti


MiddleSingularDualPlural
Firsttraṃsayiṣye traṃsayiṣyāvahe traṃsayiṣyāmahe
Secondtraṃsayiṣyase traṃsayiṣyethe traṃsayiṣyadhve
Thirdtraṃsayiṣyate traṃsayiṣyete traṃsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttraṃsayitāsmi traṃsayitāsvaḥ traṃsayitāsmaḥ
Secondtraṃsayitāsi traṃsayitāsthaḥ traṃsayitāstha
Thirdtraṃsayitā traṃsayitārau traṃsayitāraḥ

Participles

Past Passive Participle
traṃsita m. n. traṃsitā f.

Past Active Participle
traṃsitavat m. n. traṃsitavatī f.

Present Active Participle
traṃsayat m. n. traṃsayantī f.

Present Middle Participle
traṃsayamāna m. n. traṃsayamānā f.

Present Passive Participle
traṃsyamāna m. n. traṃsyamānā f.

Future Active Participle
traṃsayiṣyat m. n. traṃsayiṣyantī f.

Future Middle Participle
traṃsayiṣyamāṇa m. n. traṃsayiṣyamāṇā f.

Future Passive Participle
traṃsayitavya m. n. traṃsayitavyā f.

Future Passive Participle
traṃsya m. n. traṃsyā f.

Future Passive Participle
traṃsanīya m. n. traṃsanīyā f.

Indeclinable forms

Infinitive
traṃsayitum

Absolutive
traṃsayitvā

Absolutive
-traṃsya

Periphrastic Perfect
traṃsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria