Conjugation tables of sūc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsūcayāmi sūcayāvaḥ sūcayāmaḥ
Secondsūcayasi sūcayathaḥ sūcayatha
Thirdsūcayati sūcayataḥ sūcayanti


MiddleSingularDualPlural
Firstsūcaye sūcayāvahe sūcayāmahe
Secondsūcayase sūcayethe sūcayadhve
Thirdsūcayate sūcayete sūcayante


PassiveSingularDualPlural
Firstsūcye sūcyāvahe sūcyāmahe
Secondsūcyase sūcyethe sūcyadhve
Thirdsūcyate sūcyete sūcyante


Imperfect

ActiveSingularDualPlural
Firstasūcayam asūcayāva asūcayāma
Secondasūcayaḥ asūcayatam asūcayata
Thirdasūcayat asūcayatām asūcayan


MiddleSingularDualPlural
Firstasūcaye asūcayāvahi asūcayāmahi
Secondasūcayathāḥ asūcayethām asūcayadhvam
Thirdasūcayata asūcayetām asūcayanta


PassiveSingularDualPlural
Firstasūcye asūcyāvahi asūcyāmahi
Secondasūcyathāḥ asūcyethām asūcyadhvam
Thirdasūcyata asūcyetām asūcyanta


Optative

ActiveSingularDualPlural
Firstsūcayeyam sūcayeva sūcayema
Secondsūcayeḥ sūcayetam sūcayeta
Thirdsūcayet sūcayetām sūcayeyuḥ


MiddleSingularDualPlural
Firstsūcayeya sūcayevahi sūcayemahi
Secondsūcayethāḥ sūcayeyāthām sūcayedhvam
Thirdsūcayeta sūcayeyātām sūcayeran


PassiveSingularDualPlural
Firstsūcyeya sūcyevahi sūcyemahi
Secondsūcyethāḥ sūcyeyāthām sūcyedhvam
Thirdsūcyeta sūcyeyātām sūcyeran


Imperative

ActiveSingularDualPlural
Firstsūcayāni sūcayāva sūcayāma
Secondsūcaya sūcayatam sūcayata
Thirdsūcayatu sūcayatām sūcayantu


MiddleSingularDualPlural
Firstsūcayai sūcayāvahai sūcayāmahai
Secondsūcayasva sūcayethām sūcayadhvam
Thirdsūcayatām sūcayetām sūcayantām


PassiveSingularDualPlural
Firstsūcyai sūcyāvahai sūcyāmahai
Secondsūcyasva sūcyethām sūcyadhvam
Thirdsūcyatām sūcyetām sūcyantām


Future

ActiveSingularDualPlural
Firstsūcayiṣyāmi sūcayiṣyāvaḥ sūcayiṣyāmaḥ
Secondsūcayiṣyasi sūcayiṣyathaḥ sūcayiṣyatha
Thirdsūcayiṣyati sūcayiṣyataḥ sūcayiṣyanti


MiddleSingularDualPlural
Firstsūcayiṣye sūcayiṣyāvahe sūcayiṣyāmahe
Secondsūcayiṣyase sūcayiṣyethe sūcayiṣyadhve
Thirdsūcayiṣyate sūcayiṣyete sūcayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsūcayitāsmi sūcayitāsvaḥ sūcayitāsmaḥ
Secondsūcayitāsi sūcayitāsthaḥ sūcayitāstha
Thirdsūcayitā sūcayitārau sūcayitāraḥ

Participles

Past Passive Participle
sūcita m. n. sūcitā f.

Past Active Participle
sūcitavat m. n. sūcitavatī f.

Present Active Participle
sūcayat m. n. sūcayantī f.

Present Middle Participle
sūcayamāna m. n. sūcayamānā f.

Present Passive Participle
sūcyamāna m. n. sūcyamānā f.

Future Active Participle
sūcayiṣyat m. n. sūcayiṣyantī f.

Future Middle Participle
sūcayiṣyamāṇa m. n. sūcayiṣyamāṇā f.

Future Passive Participle
sūcayitavya m. n. sūcayitavyā f.

Future Passive Participle
sūcya m. n. sūcyā f.

Future Passive Participle
sūcanīya m. n. sūcanīyā f.

Indeclinable forms

Infinitive
sūcayitum

Absolutive
sūcayitvā

Absolutive
-sūcya

Periphrastic Perfect
sūcayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria