Declension table of ?sūcayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesūcayiṣyamāṇaḥ sūcayiṣyamāṇau sūcayiṣyamāṇāḥ
Vocativesūcayiṣyamāṇa sūcayiṣyamāṇau sūcayiṣyamāṇāḥ
Accusativesūcayiṣyamāṇam sūcayiṣyamāṇau sūcayiṣyamāṇān
Instrumentalsūcayiṣyamāṇena sūcayiṣyamāṇābhyām sūcayiṣyamāṇaiḥ sūcayiṣyamāṇebhiḥ
Dativesūcayiṣyamāṇāya sūcayiṣyamāṇābhyām sūcayiṣyamāṇebhyaḥ
Ablativesūcayiṣyamāṇāt sūcayiṣyamāṇābhyām sūcayiṣyamāṇebhyaḥ
Genitivesūcayiṣyamāṇasya sūcayiṣyamāṇayoḥ sūcayiṣyamāṇānām
Locativesūcayiṣyamāṇe sūcayiṣyamāṇayoḥ sūcayiṣyamāṇeṣu

Compound sūcayiṣyamāṇa -

Adverb -sūcayiṣyamāṇam -sūcayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria