Declension table of ?sūcitavat

Deva

MasculineSingularDualPlural
Nominativesūcitavān sūcitavantau sūcitavantaḥ
Vocativesūcitavan sūcitavantau sūcitavantaḥ
Accusativesūcitavantam sūcitavantau sūcitavataḥ
Instrumentalsūcitavatā sūcitavadbhyām sūcitavadbhiḥ
Dativesūcitavate sūcitavadbhyām sūcitavadbhyaḥ
Ablativesūcitavataḥ sūcitavadbhyām sūcitavadbhyaḥ
Genitivesūcitavataḥ sūcitavatoḥ sūcitavatām
Locativesūcitavati sūcitavatoḥ sūcitavatsu

Compound sūcitavat -

Adverb -sūcitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria