Declension table of ?sūcayamāna

Deva

NeuterSingularDualPlural
Nominativesūcayamānam sūcayamāne sūcayamānāni
Vocativesūcayamāna sūcayamāne sūcayamānāni
Accusativesūcayamānam sūcayamāne sūcayamānāni
Instrumentalsūcayamānena sūcayamānābhyām sūcayamānaiḥ
Dativesūcayamānāya sūcayamānābhyām sūcayamānebhyaḥ
Ablativesūcayamānāt sūcayamānābhyām sūcayamānebhyaḥ
Genitivesūcayamānasya sūcayamānayoḥ sūcayamānānām
Locativesūcayamāne sūcayamānayoḥ sūcayamāneṣu

Compound sūcayamāna -

Adverb -sūcayamānam -sūcayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria