Declension table of ?sūcitavat

Deva

NeuterSingularDualPlural
Nominativesūcitavat sūcitavantī sūcitavatī sūcitavanti
Vocativesūcitavat sūcitavantī sūcitavatī sūcitavanti
Accusativesūcitavat sūcitavantī sūcitavatī sūcitavanti
Instrumentalsūcitavatā sūcitavadbhyām sūcitavadbhiḥ
Dativesūcitavate sūcitavadbhyām sūcitavadbhyaḥ
Ablativesūcitavataḥ sūcitavadbhyām sūcitavadbhyaḥ
Genitivesūcitavataḥ sūcitavatoḥ sūcitavatām
Locativesūcitavati sūcitavatoḥ sūcitavatsu

Adverb -sūcitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria