Declension table of ?sūcayiṣyat

Deva

MasculineSingularDualPlural
Nominativesūcayiṣyan sūcayiṣyantau sūcayiṣyantaḥ
Vocativesūcayiṣyan sūcayiṣyantau sūcayiṣyantaḥ
Accusativesūcayiṣyantam sūcayiṣyantau sūcayiṣyataḥ
Instrumentalsūcayiṣyatā sūcayiṣyadbhyām sūcayiṣyadbhiḥ
Dativesūcayiṣyate sūcayiṣyadbhyām sūcayiṣyadbhyaḥ
Ablativesūcayiṣyataḥ sūcayiṣyadbhyām sūcayiṣyadbhyaḥ
Genitivesūcayiṣyataḥ sūcayiṣyatoḥ sūcayiṣyatām
Locativesūcayiṣyati sūcayiṣyatoḥ sūcayiṣyatsu

Compound sūcayiṣyat -

Adverb -sūcayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria