Declension table of ?sūcayitavyā

Deva

FeminineSingularDualPlural
Nominativesūcayitavyā sūcayitavye sūcayitavyāḥ
Vocativesūcayitavye sūcayitavye sūcayitavyāḥ
Accusativesūcayitavyām sūcayitavye sūcayitavyāḥ
Instrumentalsūcayitavyayā sūcayitavyābhyām sūcayitavyābhiḥ
Dativesūcayitavyāyai sūcayitavyābhyām sūcayitavyābhyaḥ
Ablativesūcayitavyāyāḥ sūcayitavyābhyām sūcayitavyābhyaḥ
Genitivesūcayitavyāyāḥ sūcayitavyayoḥ sūcayitavyānām
Locativesūcayitavyāyām sūcayitavyayoḥ sūcayitavyāsu

Adverb -sūcayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria