Conjugation tables of sā_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsyāmi syāvaḥ syāmaḥ
Secondsyasi syathaḥ syatha
Thirdsyati syataḥ syanti


PassiveSingularDualPlural
Firstsīye sīyāvahe sīyāmahe
Secondsīyase sīyethe sīyadhve
Thirdsīyate sīyete sīyante


Imperfect

ActiveSingularDualPlural
Firstasyam asyāva asyāma
Secondasyaḥ asyatam asyata
Thirdasyat asyatām asyan


PassiveSingularDualPlural
Firstasīye asīyāvahi asīyāmahi
Secondasīyathāḥ asīyethām asīyadhvam
Thirdasīyata asīyetām asīyanta


Optative

ActiveSingularDualPlural
Firstsyeyam syeva syema
Secondsyeḥ syetam syeta
Thirdsyet syetām syeyuḥ


PassiveSingularDualPlural
Firstsīyeya sīyevahi sīyemahi
Secondsīyethāḥ sīyeyāthām sīyedhvam
Thirdsīyeta sīyeyātām sīyeran


Imperative

ActiveSingularDualPlural
Firstsyāni syāva syāma
Secondsya syatam syata
Thirdsyatu syatām syantu


PassiveSingularDualPlural
Firstsīyai sīyāvahai sīyāmahai
Secondsīyasva sīyethām sīyadhvam
Thirdsīyatām sīyetām sīyantām


Future

ActiveSingularDualPlural
Firstsiṣyāmi sāsyāmi siṣyāvaḥ sāsyāvaḥ siṣyāmaḥ sāsyāmaḥ
Secondsiṣyasi sāsyasi siṣyathaḥ sāsyathaḥ siṣyatha sāsyatha
Thirdsiṣyati sāsyati siṣyataḥ sāsyataḥ siṣyanti sāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsetāsmi sātāsmi setāsvaḥ sātāsvaḥ setāsmaḥ sātāsmaḥ
Secondsetāsi sātāsi setāsthaḥ sātāsthaḥ setāstha sātāstha
Thirdsetā sātā setārau sātārau setāraḥ sātāraḥ


Perfect

ActiveSingularDualPlural
Firstsasau sasiva sasima
Secondsasitha sasātha sasathuḥ sasa
Thirdsasau sasatuḥ sasuḥ


Aorist

ActiveSingularDualPlural
Firstasām asāva asāma
Secondasāḥ asātam asāta
Thirdasāt asātām asuḥ


PassiveSingularDualPlural
First
Second
Thirdasāyi


Benedictive

ActiveSingularDualPlural
Firstsīyāsam sīyāsva sīyāsma
Secondsīyāḥ sīyāstam sīyāsta
Thirdsīyāt sīyāstām sīyāsuḥ

Participles

Past Passive Participle
sita m. n. sitā f.

Past Active Participle
sitavat m. n. sitavatī f.

Present Active Participle
syat m. n. syantī f.

Present Passive Participle
sīyamāna m. n. sīyamānā f.

Future Active Participle
siṣyat m. n. siṣyantī f.

Future Active Participle
sāsyat m. n. sāsyantī f.

Future Passive Participle
setavya m. n. setavyā f.

Future Passive Participle
sātavya m. n. sātavyā f.

Future Passive Participle
sāya m. n. sāyā f.

Future Passive Participle
sānīya m. n. sānīyā f.

Perfect Active Participle
sasivas m. n. sasuṣī f.

Indeclinable forms

Infinitive
setum

Infinitive
sātum

Absolutive
sitvā

Absolutive
-sāya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsāyayāmi sāyayāvaḥ sāyayāmaḥ
Secondsāyayasi sāyayathaḥ sāyayatha
Thirdsāyayati sāyayataḥ sāyayanti


MiddleSingularDualPlural
Firstsāyaye sāyayāvahe sāyayāmahe
Secondsāyayase sāyayethe sāyayadhve
Thirdsāyayate sāyayete sāyayante


PassiveSingularDualPlural
Firstsāyye sāyyāvahe sāyyāmahe
Secondsāyyase sāyyethe sāyyadhve
Thirdsāyyate sāyyete sāyyante


Imperfect

ActiveSingularDualPlural
Firstasāyayam asāyayāva asāyayāma
Secondasāyayaḥ asāyayatam asāyayata
Thirdasāyayat asāyayatām asāyayan


MiddleSingularDualPlural
Firstasāyaye asāyayāvahi asāyayāmahi
Secondasāyayathāḥ asāyayethām asāyayadhvam
Thirdasāyayata asāyayetām asāyayanta


PassiveSingularDualPlural
Firstasāyye asāyyāvahi asāyyāmahi
Secondasāyyathāḥ asāyyethām asāyyadhvam
Thirdasāyyata asāyyetām asāyyanta


Optative

ActiveSingularDualPlural
Firstsāyayeyam sāyayeva sāyayema
Secondsāyayeḥ sāyayetam sāyayeta
Thirdsāyayet sāyayetām sāyayeyuḥ


MiddleSingularDualPlural
Firstsāyayeya sāyayevahi sāyayemahi
Secondsāyayethāḥ sāyayeyāthām sāyayedhvam
Thirdsāyayeta sāyayeyātām sāyayeran


PassiveSingularDualPlural
Firstsāyyeya sāyyevahi sāyyemahi
Secondsāyyethāḥ sāyyeyāthām sāyyedhvam
Thirdsāyyeta sāyyeyātām sāyyeran


Imperative

ActiveSingularDualPlural
Firstsāyayāni sāyayāva sāyayāma
Secondsāyaya sāyayatam sāyayata
Thirdsāyayatu sāyayatām sāyayantu


MiddleSingularDualPlural
Firstsāyayai sāyayāvahai sāyayāmahai
Secondsāyayasva sāyayethām sāyayadhvam
Thirdsāyayatām sāyayetām sāyayantām


PassiveSingularDualPlural
Firstsāyyai sāyyāvahai sāyyāmahai
Secondsāyyasva sāyyethām sāyyadhvam
Thirdsāyyatām sāyyetām sāyyantām


Future

ActiveSingularDualPlural
Firstsāyayiṣyāmi sāyayiṣyāvaḥ sāyayiṣyāmaḥ
Secondsāyayiṣyasi sāyayiṣyathaḥ sāyayiṣyatha
Thirdsāyayiṣyati sāyayiṣyataḥ sāyayiṣyanti


MiddleSingularDualPlural
Firstsāyayiṣye sāyayiṣyāvahe sāyayiṣyāmahe
Secondsāyayiṣyase sāyayiṣyethe sāyayiṣyadhve
Thirdsāyayiṣyate sāyayiṣyete sāyayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsāyayitāsmi sāyayitāsvaḥ sāyayitāsmaḥ
Secondsāyayitāsi sāyayitāsthaḥ sāyayitāstha
Thirdsāyayitā sāyayitārau sāyayitāraḥ

Participles

Past Passive Participle
sāyita m. n. sāyitā f.

Past Active Participle
sāyitavat m. n. sāyitavatī f.

Present Active Participle
sāyayat m. n. sāyayantī f.

Present Middle Participle
sāyayamāna m. n. sāyayamānā f.

Present Passive Participle
sāyyamāna m. n. sāyyamānā f.

Future Active Participle
sāyayiṣyat m. n. sāyayiṣyantī f.

Future Middle Participle
sāyayiṣyamāṇa m. n. sāyayiṣyamāṇā f.

Future Passive Participle
sāyya m. n. sāyyā f.

Future Passive Participle
sāyanīya m. n. sāyanīyā f.

Future Passive Participle
sāyayitavya m. n. sāyayitavyā f.

Indeclinable forms

Infinitive
sāyayitum

Absolutive
sāyayitvā

Absolutive
-sāyya

Periphrastic Perfect
sāyayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria