Declension table of ?sāyyamāna

Deva

MasculineSingularDualPlural
Nominativesāyyamānaḥ sāyyamānau sāyyamānāḥ
Vocativesāyyamāna sāyyamānau sāyyamānāḥ
Accusativesāyyamānam sāyyamānau sāyyamānān
Instrumentalsāyyamānena sāyyamānābhyām sāyyamānaiḥ sāyyamānebhiḥ
Dativesāyyamānāya sāyyamānābhyām sāyyamānebhyaḥ
Ablativesāyyamānāt sāyyamānābhyām sāyyamānebhyaḥ
Genitivesāyyamānasya sāyyamānayoḥ sāyyamānānām
Locativesāyyamāne sāyyamānayoḥ sāyyamāneṣu

Compound sāyyamāna -

Adverb -sāyyamānam -sāyyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria