Declension table of ?sāyitavat

Deva

MasculineSingularDualPlural
Nominativesāyitavān sāyitavantau sāyitavantaḥ
Vocativesāyitavan sāyitavantau sāyitavantaḥ
Accusativesāyitavantam sāyitavantau sāyitavataḥ
Instrumentalsāyitavatā sāyitavadbhyām sāyitavadbhiḥ
Dativesāyitavate sāyitavadbhyām sāyitavadbhyaḥ
Ablativesāyitavataḥ sāyitavadbhyām sāyitavadbhyaḥ
Genitivesāyitavataḥ sāyitavatoḥ sāyitavatām
Locativesāyitavati sāyitavatoḥ sāyitavatsu

Compound sāyitavat -

Adverb -sāyitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria