Declension table of ?sāyayitavya

Deva

MasculineSingularDualPlural
Nominativesāyayitavyaḥ sāyayitavyau sāyayitavyāḥ
Vocativesāyayitavya sāyayitavyau sāyayitavyāḥ
Accusativesāyayitavyam sāyayitavyau sāyayitavyān
Instrumentalsāyayitavyena sāyayitavyābhyām sāyayitavyaiḥ sāyayitavyebhiḥ
Dativesāyayitavyāya sāyayitavyābhyām sāyayitavyebhyaḥ
Ablativesāyayitavyāt sāyayitavyābhyām sāyayitavyebhyaḥ
Genitivesāyayitavyasya sāyayitavyayoḥ sāyayitavyānām
Locativesāyayitavye sāyayitavyayoḥ sāyayitavyeṣu

Compound sāyayitavya -

Adverb -sāyayitavyam -sāyayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria