Declension table of ?sitavatī

Deva

FeminineSingularDualPlural
Nominativesitavatī sitavatyau sitavatyaḥ
Vocativesitavati sitavatyau sitavatyaḥ
Accusativesitavatīm sitavatyau sitavatīḥ
Instrumentalsitavatyā sitavatībhyām sitavatībhiḥ
Dativesitavatyai sitavatībhyām sitavatībhyaḥ
Ablativesitavatyāḥ sitavatībhyām sitavatībhyaḥ
Genitivesitavatyāḥ sitavatyoḥ sitavatīnām
Locativesitavatyām sitavatyoḥ sitavatīṣu

Compound sitavati - sitavatī -

Adverb -sitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria