Declension table of ?sāyita

Deva

MasculineSingularDualPlural
Nominativesāyitaḥ sāyitau sāyitāḥ
Vocativesāyita sāyitau sāyitāḥ
Accusativesāyitam sāyitau sāyitān
Instrumentalsāyitena sāyitābhyām sāyitaiḥ sāyitebhiḥ
Dativesāyitāya sāyitābhyām sāyitebhyaḥ
Ablativesāyitāt sāyitābhyām sāyitebhyaḥ
Genitivesāyitasya sāyitayoḥ sāyitānām
Locativesāyite sāyitayoḥ sāyiteṣu

Compound sāyita -

Adverb -sāyitam -sāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria