Declension table of ?sāyitavatī

Deva

FeminineSingularDualPlural
Nominativesāyitavatī sāyitavatyau sāyitavatyaḥ
Vocativesāyitavati sāyitavatyau sāyitavatyaḥ
Accusativesāyitavatīm sāyitavatyau sāyitavatīḥ
Instrumentalsāyitavatyā sāyitavatībhyām sāyitavatībhiḥ
Dativesāyitavatyai sāyitavatībhyām sāyitavatībhyaḥ
Ablativesāyitavatyāḥ sāyitavatībhyām sāyitavatībhyaḥ
Genitivesāyitavatyāḥ sāyitavatyoḥ sāyitavatīnām
Locativesāyitavatyām sāyitavatyoḥ sāyitavatīṣu

Compound sāyitavati - sāyitavatī -

Adverb -sāyitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria