Conjugation tables of raj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrajāmi rajāvaḥ rajāmaḥ
Secondrajasi rajathaḥ rajatha
Thirdrajati rajataḥ rajanti


MiddleSingularDualPlural
Firstraje rajāvahe rajāmahe
Secondrajase rajethe rajadhve
Thirdrajate rajete rajante


PassiveSingularDualPlural
Firstrajye rajyāvahe rajyāmahe
Secondrajyase rajyethe rajyadhve
Thirdrajyate rajyete rajyante


Imperfect

ActiveSingularDualPlural
Firstarajam arajāva arajāma
Secondarajaḥ arajatam arajata
Thirdarajat arajatām arajan


MiddleSingularDualPlural
Firstaraje arajāvahi arajāmahi
Secondarajathāḥ arajethām arajadhvam
Thirdarajata arajetām arajanta


PassiveSingularDualPlural
Firstarajye arajyāvahi arajyāmahi
Secondarajyathāḥ arajyethām arajyadhvam
Thirdarajyata arajyetām arajyanta


Optative

ActiveSingularDualPlural
Firstrajeyam rajeva rajema
Secondrajeḥ rajetam rajeta
Thirdrajet rajetām rajeyuḥ


MiddleSingularDualPlural
Firstrajeya rajevahi rajemahi
Secondrajethāḥ rajeyāthām rajedhvam
Thirdrajeta rajeyātām rajeran


PassiveSingularDualPlural
Firstrajyeya rajyevahi rajyemahi
Secondrajyethāḥ rajyeyāthām rajyedhvam
Thirdrajyeta rajyeyātām rajyeran


Imperative

ActiveSingularDualPlural
Firstrajāni rajāva rajāma
Secondraja rajatam rajata
Thirdrajatu rajatām rajantu


MiddleSingularDualPlural
Firstrajai rajāvahai rajāmahai
Secondrajasva rajethām rajadhvam
Thirdrajatām rajetām rajantām


PassiveSingularDualPlural
Firstrajyai rajyāvahai rajyāmahai
Secondrajyasva rajyethām rajyadhvam
Thirdrajyatām rajyetām rajyantām


Future

ActiveSingularDualPlural
Firstrajiṣyāmi rajiṣyāvaḥ rajiṣyāmaḥ
Secondrajiṣyasi rajiṣyathaḥ rajiṣyatha
Thirdrajiṣyati rajiṣyataḥ rajiṣyanti


MiddleSingularDualPlural
Firstrajiṣye rajiṣyāvahe rajiṣyāmahe
Secondrajiṣyase rajiṣyethe rajiṣyadhve
Thirdrajiṣyate rajiṣyete rajiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrajitāsmi rajitāsvaḥ rajitāsmaḥ
Secondrajitāsi rajitāsthaḥ rajitāstha
Thirdrajitā rajitārau rajitāraḥ


Perfect

ActiveSingularDualPlural
Firstrarāja raraja rejiva rejima
Secondrejitha raraktha rejathuḥ reja
Thirdrarāja rejatuḥ rejuḥ


MiddleSingularDualPlural
Firstreje rejivahe rejimahe
Secondrejiṣe rejāthe rejidhve
Thirdreje rejāte rejire


Benedictive

ActiveSingularDualPlural
Firstrajyāsam rajyāsva rajyāsma
Secondrajyāḥ rajyāstam rajyāsta
Thirdrajyāt rajyāstām rajyāsuḥ

Participles

Past Passive Participle
rakta m. n. raktā f.

Past Active Participle
raktavat m. n. raktavatī f.

Present Active Participle
rajat m. n. rajantī f.

Present Middle Participle
rajamāna m. n. rajamānā f.

Present Passive Participle
rajyamāna m. n. rajyamānā f.

Future Active Participle
rajiṣyat m. n. rajiṣyantī f.

Future Middle Participle
rajiṣyamāṇa m. n. rajiṣyamāṇā f.

Future Passive Participle
rajitavya m. n. rajitavyā f.

Future Passive Participle
rāgya m. n. rāgyā f.

Future Passive Participle
rajanīya m. n. rajanīyā f.

Perfect Active Participle
rejivas m. n. rejuṣī f.

Perfect Middle Participle
rejāna m. n. rejānā f.

Indeclinable forms

Infinitive
rajitum

Absolutive
raktvā

Absolutive
-rajya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria