Conjugation tables of pluṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpluṣṇāmi pluṣṇīvaḥ pluṣṇīmaḥ
Secondpluṣṇāsi pluṣṇīthaḥ pluṣṇītha
Thirdpluṣṇāti pluṣṇītaḥ pluṣṇanti


MiddleSingularDualPlural
Firstpluṣṇe pluṣṇīvahe pluṣṇīmahe
Secondpluṣṇīṣe pluṣṇāthe pluṣṇīdhve
Thirdpluṣṇīte pluṣṇāte pluṣṇate


PassiveSingularDualPlural
Firstpluṣye pluṣyāvahe pluṣyāmahe
Secondpluṣyase pluṣyethe pluṣyadhve
Thirdpluṣyate pluṣyete pluṣyante


Imperfect

ActiveSingularDualPlural
Firstapluṣṇām apluṣṇīva apluṣṇīma
Secondapluṣṇāḥ apluṣṇītam apluṣṇīta
Thirdapluṣṇāt apluṣṇītām apluṣṇan


MiddleSingularDualPlural
Firstapluṣṇi apluṣṇīvahi apluṣṇīmahi
Secondapluṣṇīthāḥ apluṣṇāthām apluṣṇīdhvam
Thirdapluṣṇīta apluṣṇātām apluṣṇata


PassiveSingularDualPlural
Firstapluṣye apluṣyāvahi apluṣyāmahi
Secondapluṣyathāḥ apluṣyethām apluṣyadhvam
Thirdapluṣyata apluṣyetām apluṣyanta


Optative

ActiveSingularDualPlural
Firstpluṣṇīyām pluṣṇīyāva pluṣṇīyāma
Secondpluṣṇīyāḥ pluṣṇīyātam pluṣṇīyāta
Thirdpluṣṇīyāt pluṣṇīyātām pluṣṇīyuḥ


MiddleSingularDualPlural
Firstpluṣṇīya pluṣṇīvahi pluṣṇīmahi
Secondpluṣṇīthāḥ pluṣṇīyāthām pluṣṇīdhvam
Thirdpluṣṇīta pluṣṇīyātām pluṣṇīran


PassiveSingularDualPlural
Firstpluṣyeya pluṣyevahi pluṣyemahi
Secondpluṣyethāḥ pluṣyeyāthām pluṣyedhvam
Thirdpluṣyeta pluṣyeyātām pluṣyeran


Imperative

ActiveSingularDualPlural
Firstpluṣṇāni pluṣṇāva pluṣṇāma
Secondpluṣāṇa pluṣṇītam pluṣṇīta
Thirdpluṣṇātu pluṣṇītām pluṣṇantu


MiddleSingularDualPlural
Firstpluṣṇai pluṣṇāvahai pluṣṇāmahai
Secondpluṣṇīṣva pluṣṇāthām pluṣṇīdhvam
Thirdpluṣṇītām pluṣṇātām pluṣṇatām


PassiveSingularDualPlural
Firstpluṣyai pluṣyāvahai pluṣyāmahai
Secondpluṣyasva pluṣyethām pluṣyadhvam
Thirdpluṣyatām pluṣyetām pluṣyantām


Future

ActiveSingularDualPlural
Firstploṣiṣyāmi ploṣiṣyāvaḥ ploṣiṣyāmaḥ
Secondploṣiṣyasi ploṣiṣyathaḥ ploṣiṣyatha
Thirdploṣiṣyati ploṣiṣyataḥ ploṣiṣyanti


MiddleSingularDualPlural
Firstploṣiṣye ploṣiṣyāvahe ploṣiṣyāmahe
Secondploṣiṣyase ploṣiṣyethe ploṣiṣyadhve
Thirdploṣiṣyate ploṣiṣyete ploṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstploṣitāsmi ploṣitāsvaḥ ploṣitāsmaḥ
Secondploṣitāsi ploṣitāsthaḥ ploṣitāstha
Thirdploṣitā ploṣitārau ploṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstpuploṣa pupluṣiva pupluṣima
Secondpuploṣitha pupluṣathuḥ pupluṣa
Thirdpuploṣa pupluṣatuḥ pupluṣuḥ


MiddleSingularDualPlural
Firstpupluṣe pupluṣivahe pupluṣimahe
Secondpupluṣiṣe pupluṣāthe pupluṣidhve
Thirdpupluṣe pupluṣāte pupluṣire


Benedictive

ActiveSingularDualPlural
Firstpluṣyāsam pluṣyāsva pluṣyāsma
Secondpluṣyāḥ pluṣyāstam pluṣyāsta
Thirdpluṣyāt pluṣyāstām pluṣyāsuḥ

Participles

Past Passive Participle
pluṣṭa m. n. pluṣṭā f.

Past Active Participle
pluṣṭavat m. n. pluṣṭavatī f.

Present Active Participle
pluṣṇat m. n. pluṣṇatī f.

Present Middle Participle
pluṣṇāna m. n. pluṣṇānā f.

Present Passive Participle
pluṣyamāṇa m. n. pluṣyamāṇā f.

Future Active Participle
ploṣiṣyat m. n. ploṣiṣyantī f.

Future Middle Participle
ploṣiṣyamāṇa m. n. ploṣiṣyamāṇā f.

Future Passive Participle
ploṣitavya m. n. ploṣitavyā f.

Future Passive Participle
ploṣya m. n. ploṣyā f.

Future Passive Participle
ploṣaṇīya m. n. ploṣaṇīyā f.

Perfect Active Participle
pupluṣvas m. n. pupluṣuṣī f.

Perfect Middle Participle
pupluṣāṇa m. n. pupluṣāṇā f.

Indeclinable forms

Infinitive
ploṣitum

Absolutive
pluṣṭvā

Absolutive
-pluṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria