Declension table of ?pluṣṇānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pluṣṇānaḥ | pluṣṇānau | pluṣṇānāḥ |
Vocative | pluṣṇāna | pluṣṇānau | pluṣṇānāḥ |
Accusative | pluṣṇānam | pluṣṇānau | pluṣṇānān |
Instrumental | pluṣṇānena | pluṣṇānābhyām | pluṣṇānaiḥ pluṣṇānebhiḥ |
Dative | pluṣṇānāya | pluṣṇānābhyām | pluṣṇānebhyaḥ |
Ablative | pluṣṇānāt | pluṣṇānābhyām | pluṣṇānebhyaḥ |
Genitive | pluṣṇānasya | pluṣṇānayoḥ | pluṣṇānānām |
Locative | pluṣṇāne | pluṣṇānayoḥ | pluṣṇāneṣu |