Declension table of ?pluṣṇat

Deva

MasculineSingularDualPlural
Nominativepluṣṇan pluṣṇantau pluṣṇantaḥ
Vocativepluṣṇan pluṣṇantau pluṣṇantaḥ
Accusativepluṣṇantam pluṣṇantau pluṣṇataḥ
Instrumentalpluṣṇatā pluṣṇadbhyām pluṣṇadbhiḥ
Dativepluṣṇate pluṣṇadbhyām pluṣṇadbhyaḥ
Ablativepluṣṇataḥ pluṣṇadbhyām pluṣṇadbhyaḥ
Genitivepluṣṇataḥ pluṣṇatoḥ pluṣṇatām
Locativepluṣṇati pluṣṇatoḥ pluṣṇatsu

Compound pluṣṇat -

Adverb -pluṣṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria