Declension table of ?ploṣitavya

Deva

MasculineSingularDualPlural
Nominativeploṣitavyaḥ ploṣitavyau ploṣitavyāḥ
Vocativeploṣitavya ploṣitavyau ploṣitavyāḥ
Accusativeploṣitavyam ploṣitavyau ploṣitavyān
Instrumentalploṣitavyena ploṣitavyābhyām ploṣitavyaiḥ ploṣitavyebhiḥ
Dativeploṣitavyāya ploṣitavyābhyām ploṣitavyebhyaḥ
Ablativeploṣitavyāt ploṣitavyābhyām ploṣitavyebhyaḥ
Genitiveploṣitavyasya ploṣitavyayoḥ ploṣitavyānām
Locativeploṣitavye ploṣitavyayoḥ ploṣitavyeṣu

Compound ploṣitavya -

Adverb -ploṣitavyam -ploṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria