Declension table of ?pluṣṭavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pluṣṭavat | pluṣṭavantī pluṣṭavatī | pluṣṭavanti |
Vocative | pluṣṭavat | pluṣṭavantī pluṣṭavatī | pluṣṭavanti |
Accusative | pluṣṭavat | pluṣṭavantī pluṣṭavatī | pluṣṭavanti |
Instrumental | pluṣṭavatā | pluṣṭavadbhyām | pluṣṭavadbhiḥ |
Dative | pluṣṭavate | pluṣṭavadbhyām | pluṣṭavadbhyaḥ |
Ablative | pluṣṭavataḥ | pluṣṭavadbhyām | pluṣṭavadbhyaḥ |
Genitive | pluṣṭavataḥ | pluṣṭavatoḥ | pluṣṭavatām |
Locative | pluṣṭavati | pluṣṭavatoḥ | pluṣṭavatsu |