Declension table of ?ploṣiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ploṣiṣyan | ploṣiṣyantau | ploṣiṣyantaḥ |
Vocative | ploṣiṣyan | ploṣiṣyantau | ploṣiṣyantaḥ |
Accusative | ploṣiṣyantam | ploṣiṣyantau | ploṣiṣyataḥ |
Instrumental | ploṣiṣyatā | ploṣiṣyadbhyām | ploṣiṣyadbhiḥ |
Dative | ploṣiṣyate | ploṣiṣyadbhyām | ploṣiṣyadbhyaḥ |
Ablative | ploṣiṣyataḥ | ploṣiṣyadbhyām | ploṣiṣyadbhyaḥ |
Genitive | ploṣiṣyataḥ | ploṣiṣyatoḥ | ploṣiṣyatām |
Locative | ploṣiṣyati | ploṣiṣyatoḥ | ploṣiṣyatsu |