Declension table of ?pupluṣāṇa

Deva

MasculineSingularDualPlural
Nominativepupluṣāṇaḥ pupluṣāṇau pupluṣāṇāḥ
Vocativepupluṣāṇa pupluṣāṇau pupluṣāṇāḥ
Accusativepupluṣāṇam pupluṣāṇau pupluṣāṇān
Instrumentalpupluṣāṇena pupluṣāṇābhyām pupluṣāṇaiḥ pupluṣāṇebhiḥ
Dativepupluṣāṇāya pupluṣāṇābhyām pupluṣāṇebhyaḥ
Ablativepupluṣāṇāt pupluṣāṇābhyām pupluṣāṇebhyaḥ
Genitivepupluṣāṇasya pupluṣāṇayoḥ pupluṣāṇānām
Locativepupluṣāṇe pupluṣāṇayoḥ pupluṣāṇeṣu

Compound pupluṣāṇa -

Adverb -pupluṣāṇam -pupluṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria