Conjugation tables of ?pīy

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpīyāmi pīyāvaḥ pīyāmaḥ
Secondpīyasi pīyathaḥ pīyatha
Thirdpīyati pīyataḥ pīyanti


MiddleSingularDualPlural
Firstpīye pīyāvahe pīyāmahe
Secondpīyase pīyethe pīyadhve
Thirdpīyate pīyete pīyante


PassiveSingularDualPlural
Firstpīyye pīyyāvahe pīyyāmahe
Secondpīyyase pīyyethe pīyyadhve
Thirdpīyyate pīyyete pīyyante


Imperfect

ActiveSingularDualPlural
Firstapīyam apīyāva apīyāma
Secondapīyaḥ apīyatam apīyata
Thirdapīyat apīyatām apīyan


MiddleSingularDualPlural
Firstapīye apīyāvahi apīyāmahi
Secondapīyathāḥ apīyethām apīyadhvam
Thirdapīyata apīyetām apīyanta


PassiveSingularDualPlural
Firstapīyye apīyyāvahi apīyyāmahi
Secondapīyyathāḥ apīyyethām apīyyadhvam
Thirdapīyyata apīyyetām apīyyanta


Optative

ActiveSingularDualPlural
Firstpīyeyam pīyeva pīyema
Secondpīyeḥ pīyetam pīyeta
Thirdpīyet pīyetām pīyeyuḥ


MiddleSingularDualPlural
Firstpīyeya pīyevahi pīyemahi
Secondpīyethāḥ pīyeyāthām pīyedhvam
Thirdpīyeta pīyeyātām pīyeran


PassiveSingularDualPlural
Firstpīyyeya pīyyevahi pīyyemahi
Secondpīyyethāḥ pīyyeyāthām pīyyedhvam
Thirdpīyyeta pīyyeyātām pīyyeran


Imperative

ActiveSingularDualPlural
Firstpīyāni pīyāva pīyāma
Secondpīya pīyatam pīyata
Thirdpīyatu pīyatām pīyantu


MiddleSingularDualPlural
Firstpīyai pīyāvahai pīyāmahai
Secondpīyasva pīyethām pīyadhvam
Thirdpīyatām pīyetām pīyantām


PassiveSingularDualPlural
Firstpīyyai pīyyāvahai pīyyāmahai
Secondpīyyasva pīyyethām pīyyadhvam
Thirdpīyyatām pīyyetām pīyyantām


Future

ActiveSingularDualPlural
Firstpīyiṣyāmi pīyiṣyāvaḥ pīyiṣyāmaḥ
Secondpīyiṣyasi pīyiṣyathaḥ pīyiṣyatha
Thirdpīyiṣyati pīyiṣyataḥ pīyiṣyanti


MiddleSingularDualPlural
Firstpīyiṣye pīyiṣyāvahe pīyiṣyāmahe
Secondpīyiṣyase pīyiṣyethe pīyiṣyadhve
Thirdpīyiṣyate pīyiṣyete pīyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpīyitāsmi pīyitāsvaḥ pīyitāsmaḥ
Secondpīyitāsi pīyitāsthaḥ pīyitāstha
Thirdpīyitā pīyitārau pīyitāraḥ


Perfect

ActiveSingularDualPlural
Firstpipīya pipīyiva pipīyima
Secondpipīyitha pipīyathuḥ pipīya
Thirdpipīya pipīyatuḥ pipīyuḥ


MiddleSingularDualPlural
Firstpipīye pipīyivahe pipīyimahe
Secondpipīyiṣe pipīyāthe pipīyidhve
Thirdpipīye pipīyāte pipīyire


Benedictive

ActiveSingularDualPlural
Firstpīyyāsam pīyyāsva pīyyāsma
Secondpīyyāḥ pīyyāstam pīyyāsta
Thirdpīyyāt pīyyāstām pīyyāsuḥ

Participles

Past Passive Participle
pīyta m. n. pīytā f.

Past Active Participle
pīytavat m. n. pīytavatī f.

Present Active Participle
pīyat m. n. pīyantī f.

Present Middle Participle
pīyamāna m. n. pīyamānā f.

Present Passive Participle
pīyyamāna m. n. pīyyamānā f.

Future Active Participle
pīyiṣyat m. n. pīyiṣyantī f.

Future Middle Participle
pīyiṣyamāṇa m. n. pīyiṣyamāṇā f.

Future Passive Participle
pīyitavya m. n. pīyitavyā f.

Future Passive Participle
pīyya m. n. pīyyā f.

Future Passive Participle
pīyanīya m. n. pīyanīyā f.

Perfect Active Participle
pipīyvas m. n. pipīyuṣī f.

Perfect Middle Participle
pipīyāna m. n. pipīyānā f.

Indeclinable forms

Infinitive
pīyitum

Absolutive
pīytvā

Absolutive
-pīyya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria