Declension table of ?pīyitavya

Deva

MasculineSingularDualPlural
Nominativepīyitavyaḥ pīyitavyau pīyitavyāḥ
Vocativepīyitavya pīyitavyau pīyitavyāḥ
Accusativepīyitavyam pīyitavyau pīyitavyān
Instrumentalpīyitavyena pīyitavyābhyām pīyitavyaiḥ pīyitavyebhiḥ
Dativepīyitavyāya pīyitavyābhyām pīyitavyebhyaḥ
Ablativepīyitavyāt pīyitavyābhyām pīyitavyebhyaḥ
Genitivepīyitavyasya pīyitavyayoḥ pīyitavyānām
Locativepīyitavye pīyitavyayoḥ pīyitavyeṣu

Compound pīyitavya -

Adverb -pīyitavyam -pīyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria