Declension table of ?pīyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepīyiṣyamāṇaḥ pīyiṣyamāṇau pīyiṣyamāṇāḥ
Vocativepīyiṣyamāṇa pīyiṣyamāṇau pīyiṣyamāṇāḥ
Accusativepīyiṣyamāṇam pīyiṣyamāṇau pīyiṣyamāṇān
Instrumentalpīyiṣyamāṇena pīyiṣyamāṇābhyām pīyiṣyamāṇaiḥ pīyiṣyamāṇebhiḥ
Dativepīyiṣyamāṇāya pīyiṣyamāṇābhyām pīyiṣyamāṇebhyaḥ
Ablativepīyiṣyamāṇāt pīyiṣyamāṇābhyām pīyiṣyamāṇebhyaḥ
Genitivepīyiṣyamāṇasya pīyiṣyamāṇayoḥ pīyiṣyamāṇānām
Locativepīyiṣyamāṇe pīyiṣyamāṇayoḥ pīyiṣyamāṇeṣu

Compound pīyiṣyamāṇa -

Adverb -pīyiṣyamāṇam -pīyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria