Declension table of ?pīytavat

Deva

MasculineSingularDualPlural
Nominativepīytavān pīytavantau pīytavantaḥ
Vocativepīytavan pīytavantau pīytavantaḥ
Accusativepīytavantam pīytavantau pīytavataḥ
Instrumentalpīytavatā pīytavadbhyām pīytavadbhiḥ
Dativepīytavate pīytavadbhyām pīytavadbhyaḥ
Ablativepīytavataḥ pīytavadbhyām pīytavadbhyaḥ
Genitivepīytavataḥ pīytavatoḥ pīytavatām
Locativepīytavati pīytavatoḥ pīytavatsu

Compound pīytavat -

Adverb -pīytavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria