Declension table of ?pīyiṣyat

Deva

MasculineSingularDualPlural
Nominativepīyiṣyan pīyiṣyantau pīyiṣyantaḥ
Vocativepīyiṣyan pīyiṣyantau pīyiṣyantaḥ
Accusativepīyiṣyantam pīyiṣyantau pīyiṣyataḥ
Instrumentalpīyiṣyatā pīyiṣyadbhyām pīyiṣyadbhiḥ
Dativepīyiṣyate pīyiṣyadbhyām pīyiṣyadbhyaḥ
Ablativepīyiṣyataḥ pīyiṣyadbhyām pīyiṣyadbhyaḥ
Genitivepīyiṣyataḥ pīyiṣyatoḥ pīyiṣyatām
Locativepīyiṣyati pīyiṣyatoḥ pīyiṣyatsu

Compound pīyiṣyat -

Adverb -pīyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria