Declension table of ?pīytavatī

Deva

FeminineSingularDualPlural
Nominativepīytavatī pīytavatyau pīytavatyaḥ
Vocativepīytavati pīytavatyau pīytavatyaḥ
Accusativepīytavatīm pīytavatyau pīytavatīḥ
Instrumentalpīytavatyā pīytavatībhyām pīytavatībhiḥ
Dativepīytavatyai pīytavatībhyām pīytavatībhyaḥ
Ablativepīytavatyāḥ pīytavatībhyām pīytavatībhyaḥ
Genitivepīytavatyāḥ pīytavatyoḥ pīytavatīnām
Locativepīytavatyām pīytavatyoḥ pīytavatīṣu

Compound pīytavati - pīytavatī -

Adverb -pīytavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria