Declension table of ?pīyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepīyiṣyamāṇā pīyiṣyamāṇe pīyiṣyamāṇāḥ
Vocativepīyiṣyamāṇe pīyiṣyamāṇe pīyiṣyamāṇāḥ
Accusativepīyiṣyamāṇām pīyiṣyamāṇe pīyiṣyamāṇāḥ
Instrumentalpīyiṣyamāṇayā pīyiṣyamāṇābhyām pīyiṣyamāṇābhiḥ
Dativepīyiṣyamāṇāyai pīyiṣyamāṇābhyām pīyiṣyamāṇābhyaḥ
Ablativepīyiṣyamāṇāyāḥ pīyiṣyamāṇābhyām pīyiṣyamāṇābhyaḥ
Genitivepīyiṣyamāṇāyāḥ pīyiṣyamāṇayoḥ pīyiṣyamāṇānām
Locativepīyiṣyamāṇāyām pīyiṣyamāṇayoḥ pīyiṣyamāṇāsu

Adverb -pīyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria