Declension table of ?pīyyamāna

Deva

NeuterSingularDualPlural
Nominativepīyyamānam pīyyamāne pīyyamānāni
Vocativepīyyamāna pīyyamāne pīyyamānāni
Accusativepīyyamānam pīyyamāne pīyyamānāni
Instrumentalpīyyamānena pīyyamānābhyām pīyyamānaiḥ
Dativepīyyamānāya pīyyamānābhyām pīyyamānebhyaḥ
Ablativepīyyamānāt pīyyamānābhyām pīyyamānebhyaḥ
Genitivepīyyamānasya pīyyamānayoḥ pīyyamānānām
Locativepīyyamāne pīyyamānayoḥ pīyyamāneṣu

Compound pīyyamāna -

Adverb -pīyyamānam -pīyyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria