Conjugation tables of ?picc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpiccayāmi piccayāvaḥ piccayāmaḥ
Secondpiccayasi piccayathaḥ piccayatha
Thirdpiccayati piccayataḥ piccayanti


MiddleSingularDualPlural
Firstpiccaye piccayāvahe piccayāmahe
Secondpiccayase piccayethe piccayadhve
Thirdpiccayate piccayete piccayante


PassiveSingularDualPlural
Firstpiccye piccyāvahe piccyāmahe
Secondpiccyase piccyethe piccyadhve
Thirdpiccyate piccyete piccyante


Imperfect

ActiveSingularDualPlural
Firstapiccayam apiccayāva apiccayāma
Secondapiccayaḥ apiccayatam apiccayata
Thirdapiccayat apiccayatām apiccayan


MiddleSingularDualPlural
Firstapiccaye apiccayāvahi apiccayāmahi
Secondapiccayathāḥ apiccayethām apiccayadhvam
Thirdapiccayata apiccayetām apiccayanta


PassiveSingularDualPlural
Firstapiccye apiccyāvahi apiccyāmahi
Secondapiccyathāḥ apiccyethām apiccyadhvam
Thirdapiccyata apiccyetām apiccyanta


Optative

ActiveSingularDualPlural
Firstpiccayeyam piccayeva piccayema
Secondpiccayeḥ piccayetam piccayeta
Thirdpiccayet piccayetām piccayeyuḥ


MiddleSingularDualPlural
Firstpiccayeya piccayevahi piccayemahi
Secondpiccayethāḥ piccayeyāthām piccayedhvam
Thirdpiccayeta piccayeyātām piccayeran


PassiveSingularDualPlural
Firstpiccyeya piccyevahi piccyemahi
Secondpiccyethāḥ piccyeyāthām piccyedhvam
Thirdpiccyeta piccyeyātām piccyeran


Imperative

ActiveSingularDualPlural
Firstpiccayāni piccayāva piccayāma
Secondpiccaya piccayatam piccayata
Thirdpiccayatu piccayatām piccayantu


MiddleSingularDualPlural
Firstpiccayai piccayāvahai piccayāmahai
Secondpiccayasva piccayethām piccayadhvam
Thirdpiccayatām piccayetām piccayantām


PassiveSingularDualPlural
Firstpiccyai piccyāvahai piccyāmahai
Secondpiccyasva piccyethām piccyadhvam
Thirdpiccyatām piccyetām piccyantām


Future

ActiveSingularDualPlural
Firstpiccayiṣyāmi piccayiṣyāvaḥ piccayiṣyāmaḥ
Secondpiccayiṣyasi piccayiṣyathaḥ piccayiṣyatha
Thirdpiccayiṣyati piccayiṣyataḥ piccayiṣyanti


MiddleSingularDualPlural
Firstpiccayiṣye piccayiṣyāvahe piccayiṣyāmahe
Secondpiccayiṣyase piccayiṣyethe piccayiṣyadhve
Thirdpiccayiṣyate piccayiṣyete piccayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpiccayitāsmi piccayitāsvaḥ piccayitāsmaḥ
Secondpiccayitāsi piccayitāsthaḥ piccayitāstha
Thirdpiccayitā piccayitārau piccayitāraḥ

Participles

Past Passive Participle
piccita m. n. piccitā f.

Past Active Participle
piccitavat m. n. piccitavatī f.

Present Active Participle
piccayat m. n. piccayantī f.

Present Middle Participle
piccayamāna m. n. piccayamānā f.

Present Passive Participle
piccyamāna m. n. piccyamānā f.

Future Active Participle
piccayiṣyat m. n. piccayiṣyantī f.

Future Middle Participle
piccayiṣyamāṇa m. n. piccayiṣyamāṇā f.

Future Passive Participle
piccayitavya m. n. piccayitavyā f.

Future Passive Participle
piccya m. n. piccyā f.

Future Passive Participle
piccanīya m. n. piccanīyā f.

Indeclinable forms

Infinitive
piccayitum

Absolutive
piccayitvā

Absolutive
-piccya

Periphrastic Perfect
piccayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria