Declension table of ?piccayiṣyat

Deva

MasculineSingularDualPlural
Nominativepiccayiṣyan piccayiṣyantau piccayiṣyantaḥ
Vocativepiccayiṣyan piccayiṣyantau piccayiṣyantaḥ
Accusativepiccayiṣyantam piccayiṣyantau piccayiṣyataḥ
Instrumentalpiccayiṣyatā piccayiṣyadbhyām piccayiṣyadbhiḥ
Dativepiccayiṣyate piccayiṣyadbhyām piccayiṣyadbhyaḥ
Ablativepiccayiṣyataḥ piccayiṣyadbhyām piccayiṣyadbhyaḥ
Genitivepiccayiṣyataḥ piccayiṣyatoḥ piccayiṣyatām
Locativepiccayiṣyati piccayiṣyatoḥ piccayiṣyatsu

Compound piccayiṣyat -

Adverb -piccayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria