Declension table of ?piccayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepiccayiṣyamāṇā piccayiṣyamāṇe piccayiṣyamāṇāḥ
Vocativepiccayiṣyamāṇe piccayiṣyamāṇe piccayiṣyamāṇāḥ
Accusativepiccayiṣyamāṇām piccayiṣyamāṇe piccayiṣyamāṇāḥ
Instrumentalpiccayiṣyamāṇayā piccayiṣyamāṇābhyām piccayiṣyamāṇābhiḥ
Dativepiccayiṣyamāṇāyai piccayiṣyamāṇābhyām piccayiṣyamāṇābhyaḥ
Ablativepiccayiṣyamāṇāyāḥ piccayiṣyamāṇābhyām piccayiṣyamāṇābhyaḥ
Genitivepiccayiṣyamāṇāyāḥ piccayiṣyamāṇayoḥ piccayiṣyamāṇānām
Locativepiccayiṣyamāṇāyām piccayiṣyamāṇayoḥ piccayiṣyamāṇāsu

Adverb -piccayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria