Declension table of ?piccayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepiccayiṣyamāṇam piccayiṣyamāṇe piccayiṣyamāṇāni
Vocativepiccayiṣyamāṇa piccayiṣyamāṇe piccayiṣyamāṇāni
Accusativepiccayiṣyamāṇam piccayiṣyamāṇe piccayiṣyamāṇāni
Instrumentalpiccayiṣyamāṇena piccayiṣyamāṇābhyām piccayiṣyamāṇaiḥ
Dativepiccayiṣyamāṇāya piccayiṣyamāṇābhyām piccayiṣyamāṇebhyaḥ
Ablativepiccayiṣyamāṇāt piccayiṣyamāṇābhyām piccayiṣyamāṇebhyaḥ
Genitivepiccayiṣyamāṇasya piccayiṣyamāṇayoḥ piccayiṣyamāṇānām
Locativepiccayiṣyamāṇe piccayiṣyamāṇayoḥ piccayiṣyamāṇeṣu

Compound piccayiṣyamāṇa -

Adverb -piccayiṣyamāṇam -piccayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria