तिङन्तावली ?पिच्च्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपिच्चयति पिच्चयतः पिच्चयन्ति
मध्यमपिच्चयसि पिच्चयथः पिच्चयथ
उत्तमपिच्चयामि पिच्चयावः पिच्चयामः


आत्मनेपदेएकद्विबहु
प्रथमपिच्चयते पिच्चयेते पिच्चयन्ते
मध्यमपिच्चयसे पिच्चयेथे पिच्चयध्वे
उत्तमपिच्चये पिच्चयावहे पिच्चयामहे


कर्मणिएकद्विबहु
प्रथमपिच्च्यते पिच्च्येते पिच्च्यन्ते
मध्यमपिच्च्यसे पिच्च्येथे पिच्च्यध्वे
उत्तमपिच्च्ये पिच्च्यावहे पिच्च्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपिच्चयत् अपिच्चयताम् अपिच्चयन्
मध्यमअपिच्चयः अपिच्चयतम् अपिच्चयत
उत्तमअपिच्चयम् अपिच्चयाव अपिच्चयाम


आत्मनेपदेएकद्विबहु
प्रथमअपिच्चयत अपिच्चयेताम् अपिच्चयन्त
मध्यमअपिच्चयथाः अपिच्चयेथाम् अपिच्चयध्वम्
उत्तमअपिच्चये अपिच्चयावहि अपिच्चयामहि


कर्मणिएकद्विबहु
प्रथमअपिच्च्यत अपिच्च्येताम् अपिच्च्यन्त
मध्यमअपिच्च्यथाः अपिच्च्येथाम् अपिच्च्यध्वम्
उत्तमअपिच्च्ये अपिच्च्यावहि अपिच्च्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपिच्चयेत् पिच्चयेताम् पिच्चयेयुः
मध्यमपिच्चयेः पिच्चयेतम् पिच्चयेत
उत्तमपिच्चयेयम् पिच्चयेव पिच्चयेम


आत्मनेपदेएकद्विबहु
प्रथमपिच्चयेत पिच्चयेयाताम् पिच्चयेरन्
मध्यमपिच्चयेथाः पिच्चयेयाथाम् पिच्चयेध्वम्
उत्तमपिच्चयेय पिच्चयेवहि पिच्चयेमहि


कर्मणिएकद्विबहु
प्रथमपिच्च्येत पिच्च्येयाताम् पिच्च्येरन्
मध्यमपिच्च्येथाः पिच्च्येयाथाम् पिच्च्येध्वम्
उत्तमपिच्च्येय पिच्च्येवहि पिच्च्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपिच्चयतु पिच्चयताम् पिच्चयन्तु
मध्यमपिच्चय पिच्चयतम् पिच्चयत
उत्तमपिच्चयानि पिच्चयाव पिच्चयाम


आत्मनेपदेएकद्विबहु
प्रथमपिच्चयताम् पिच्चयेताम् पिच्चयन्ताम्
मध्यमपिच्चयस्व पिच्चयेथाम् पिच्चयध्वम्
उत्तमपिच्चयै पिच्चयावहै पिच्चयामहै


कर्मणिएकद्विबहु
प्रथमपिच्च्यताम् पिच्च्येताम् पिच्च्यन्ताम्
मध्यमपिच्च्यस्व पिच्च्येथाम् पिच्च्यध्वम्
उत्तमपिच्च्यै पिच्च्यावहै पिच्च्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपिच्चयिष्यति पिच्चयिष्यतः पिच्चयिष्यन्ति
मध्यमपिच्चयिष्यसि पिच्चयिष्यथः पिच्चयिष्यथ
उत्तमपिच्चयिष्यामि पिच्चयिष्यावः पिच्चयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपिच्चयिष्यते पिच्चयिष्येते पिच्चयिष्यन्ते
मध्यमपिच्चयिष्यसे पिच्चयिष्येथे पिच्चयिष्यध्वे
उत्तमपिच्चयिष्ये पिच्चयिष्यावहे पिच्चयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपिच्चयिता पिच्चयितारौ पिच्चयितारः
मध्यमपिच्चयितासि पिच्चयितास्थः पिच्चयितास्थ
उत्तमपिच्चयितास्मि पिच्चयितास्वः पिच्चयितास्मः

कृदन्त

क्त
पिच्चित m. n. पिच्चिता f.

क्तवतु
पिच्चितवत् m. n. पिच्चितवती f.

शतृ
पिच्चयत् m. n. पिच्चयन्ती f.

शानच्
पिच्चयमान m. n. पिच्चयमाना f.

शानच् कर्मणि
पिच्च्यमान m. n. पिच्च्यमाना f.

लुडादेश पर
पिच्चयिष्यत् m. n. पिच्चयिष्यन्ती f.

लुडादेश आत्म
पिच्चयिष्यमाण m. n. पिच्चयिष्यमाणा f.

तव्य
पिच्चयितव्य m. n. पिच्चयितव्या f.

यत्
पिच्च्य m. n. पिच्च्या f.

अनीयर्
पिच्चनीय m. n. पिच्चनीया f.

अव्यय

तुमुन्
पिच्चयितुम्

क्त्वा
पिच्चयित्वा

ल्यप्
॰पिच्च्य

लिट्
पिच्चयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria