Declension table of ?piccitavat

Deva

MasculineSingularDualPlural
Nominativepiccitavān piccitavantau piccitavantaḥ
Vocativepiccitavan piccitavantau piccitavantaḥ
Accusativepiccitavantam piccitavantau piccitavataḥ
Instrumentalpiccitavatā piccitavadbhyām piccitavadbhiḥ
Dativepiccitavate piccitavadbhyām piccitavadbhyaḥ
Ablativepiccitavataḥ piccitavadbhyām piccitavadbhyaḥ
Genitivepiccitavataḥ piccitavatoḥ piccitavatām
Locativepiccitavati piccitavatoḥ piccitavatsu

Compound piccitavat -

Adverb -piccitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria