Declension table of ?piccitavat

Deva

NeuterSingularDualPlural
Nominativepiccitavat piccitavantī piccitavatī piccitavanti
Vocativepiccitavat piccitavantī piccitavatī piccitavanti
Accusativepiccitavat piccitavantī piccitavatī piccitavanti
Instrumentalpiccitavatā piccitavadbhyām piccitavadbhiḥ
Dativepiccitavate piccitavadbhyām piccitavadbhyaḥ
Ablativepiccitavataḥ piccitavadbhyām piccitavadbhyaḥ
Genitivepiccitavataḥ piccitavatoḥ piccitavatām
Locativepiccitavati piccitavatoḥ piccitavatsu

Adverb -piccitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria