Declension table of ?piccayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepiccayiṣyamāṇaḥ piccayiṣyamāṇau piccayiṣyamāṇāḥ
Vocativepiccayiṣyamāṇa piccayiṣyamāṇau piccayiṣyamāṇāḥ
Accusativepiccayiṣyamāṇam piccayiṣyamāṇau piccayiṣyamāṇān
Instrumentalpiccayiṣyamāṇena piccayiṣyamāṇābhyām piccayiṣyamāṇaiḥ piccayiṣyamāṇebhiḥ
Dativepiccayiṣyamāṇāya piccayiṣyamāṇābhyām piccayiṣyamāṇebhyaḥ
Ablativepiccayiṣyamāṇāt piccayiṣyamāṇābhyām piccayiṣyamāṇebhyaḥ
Genitivepiccayiṣyamāṇasya piccayiṣyamāṇayoḥ piccayiṣyamāṇānām
Locativepiccayiṣyamāṇe piccayiṣyamāṇayoḥ piccayiṣyamāṇeṣu

Compound piccayiṣyamāṇa -

Adverb -piccayiṣyamāṇam -piccayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria